A 1388-47 Māghamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1388/47
Title: Māghamāhātmya
Dimensions: 29.2 x 13.2 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3124
Remarks:
Reel No. A 1388-47 Inventory No. 97254
Title Māghamāhātmya
Remarks assigned to the Padmapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of the month Māgha
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 29.2 x 13.2 cm
Folios 45
Lines per Folio 11
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title; mā. and word guruḥ
Place of Deposit NAK
Accession No. 6/3124
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namo bhagavate vāsudevāya ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet (2)|| 1 ||
sūta uvāca ||
addhvarāv abhṛtasnāto (!) ṛṣibhiḥ kṛta maṃgalaḥ ||
pūjito nāgaraiḥ sarvaiḥ svapurān nirgato bahiḥ || 1 ||
dilīpo bhūbhṛtāṃ śre(3)ṣṭo (!) mṛgayā rasiko bhṛśaṃ ||
kautūhalasamāviṣṭo āṣeṭe (!) vyūhasaṃvṛtaḥ || 2 || (fol. 1v1–3)
End
i(8)ti nṛpavaramāghasnānasaṃjātapuṇyā
munivaravacasoccais tīrtharāje prayāge ||
sakalakaluṣamuktās te bhavan ramyadeha
yayur api dha(9)nadasya śrīviśālāṃ purīm vai || 39 ||
sūta uvāca ||
paramidam itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotīha ni(10)tyaṃ ||
sa bhavati khalu pūrṇaḥ sarvakāmair abhīṣṭair
jayati ca suralokaṃ durllabhaṃ dharmahīnaiḥ || 40 || || (fol. 45v7–10)
Colophon
iti śrīpadmapurāṇe uttarakhaṇḍe vasiṣṭha(11)dilīpasaṃvāde māghamāhātmye piśācamocanaṃ nāma paṃcamodhyāyaḥ || 14 (!) || samāptoyaṃ māghamā[hā]tmyaḥ || || śubham || ❁ || (fol. 45v10–11)
Microfilm Details
Reel No. A 1388/47
Date of Filming 21-06-1990
Exposures 46
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 30-11-2005
Bibliography