A 1388-47 Māghamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1388/47
Title: Māghamāhātmya
Dimensions: 29.2 x 13.2 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3124
Remarks:


Reel No. A 1388-47 Inventory No. 97254

Title Māghamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of the month Māgha

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 29.2 x 13.2 cm

Folios 45

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title; mā. and word guruḥ

Place of Deposit NAK

Accession No. 6/3124

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet (2)|| 1 ||

sūta uvāca ||

addhvarāv abhṛtasnāto (!) ṛṣibhiḥ kṛta maṃgalaḥ ||

pūjito nāgaraiḥ sarvaiḥ svapurān nirgato bahiḥ || 1 ||

dilīpo bhūbhṛtāṃ śre(3)ṣṭo (!) mṛgayā rasiko bhṛśaṃ ||

kautūhalasamāviṣṭo āṣeṭe (!) vyūhasaṃvṛtaḥ || 2 || (fol. 1v1–3)

End

i(8)ti nṛpavaramāghasnānasaṃjātapuṇyā

munivaravacasoccais tīrtharāje prayāge ||

sakalakaluṣamuktās te bhavan ramyadeha

yayur api dha(9)nadasya śrīviśālāṃ purīm vai || 39 ||

sūta uvāca ||

paramidam itihāsaṃ pāvanaṃ tīrthabhūtaṃ

vṛjinavilayahetuṃ yaḥ śṛṇotīha ni(10)tyaṃ ||

sa bhavati khalu pūrṇaḥ sarvakāmair abhīṣṭair

jayati ca suralokaṃ durllabhaṃ dharmahīnaiḥ || 40 || || (fol. 45v7–10)

Colophon

iti śrīpadmapurāṇe uttarakhaṇḍe vasiṣṭha(11)dilīpasaṃvāde māghamāhātmye piśācamocanaṃ nāma paṃcamodhyāyaḥ || 14  (!) || samāptoyaṃ māghamā[hā]tmyaḥ || || śubham || ❁ || (fol. 45v10–11)

Microfilm Details

Reel No. A 1388/47

Date of Filming 21-06-1990

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 30-11-2005

Bibliography